कक्षा छः संस्कृत (दीपकम्) पाठ्य-पुस्तक पाठ योजना
प्रथम: पाठ: - वयं वर्णमालां पठाम:द्वितीय: पाठः - एष: क: ? एषा का ? एतत् किम् ?तृतीय: पाठः - अहं च त् चचतुर्थ: पाठः - अहं प्रात: उत्तिष्ठामिपञ्चम: पाठः - शूरा: वयं धीरा: वयम्षष्ठ- स: एव महान् चित्रकार:सप्तम- अतिथिदेवो भवअष्टम- बुद्धि: सर्वार्थसाधिकानवम- यो जानाति स: पण्डित:दशम- त्वम् आपणं गचएकादश- पृथिव्यां त्रीणि रत्नानिद्वादश- आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपु:त्रयोदश- सङ्ख्यागणना ननु सरलाचतुर्दश- माधवस्य प्रियम् अङ् गम्पञ्चदश- वृक्षाः सत्पुरुषाः इव
No comments:
Post a Comment